Gopi Geet Jayati te adhikam jamna braj ha shryat an Amazing Prayer of Lord Krishna in English

|| Gopi Geet ||
Jayati te adhikam jamna braj ha shryat indira shshvadatr he |
daiyt dhrushyatam dixutavkas tvayee dhrutaasvas tvam vichinvate ||1||



Sharadudashaye sadhujatsat sarsijodara shrimushadrusha |
suratnath te ashulk daasika varad nighnato neh kim vadh ||2||

Vishjalapyyaad vyalrakshadad varshmarutad vaidhutanalat |
vrushamyatmjaad vishvatobhayad rushabh te vayam rakshita muhu ||3||

Na khalu gopika nandnobhavan akhildahinam antaramdruk |
vikhansarthito vishvguptaye sakh udayevan satvatumkule ||4||

Virchitabhayam vrushnidhurya te charanmiyusham sansrterbhayat |
karsaroruham kant kamadam shirasi dhehinah shree karagruham ||5||

Brajjanartihan veer yoshitam nijjansm ya dhvansan smit |
bhaj sakhe bhavatkinkari sm no jalruhananam charu darshaya ||6||

Pranatdehinam paapkarshanam truncharanugam shreeniketanam |
fanifanarpitam te padambujam krun kucheshu na krundhi hruchayam ||7||

Madhurya gira valguvakyya budhmanogyya pushkarekshana |
vidhikareerima veer muhyateer dharsidhuna aa pyaayyasva nah ||8||

Tav kathamrutam taptjeevanam kavibhiriditam kalmashapham |
shravan mangalam shreemdat tam bhuvi grunanti te bhurida janah ||9||

Prahasitam priyam premvikshanam viharanam ch te dhyanmangalam |
rahasi samvido ya hrudisprashah kuhuk no manah: kshobhiyanti he ||10||

Chalasi yad brajaan chcharyan pashun nalinsundaram nath te padam |
shiltrunakuraih sidatiti nah kalilata: manah: kant gachchati ||11||

Dinparikshaye neelkuntalair vanruhananam vibradavratam |
dhanrajasvalam darshayan muhurm nasi n: smaram veer yachasi ||12||

Pranatkamdam padmajarchitam dharanimandanam dhyeymapadi |
charanpankajam shantamam ch te raman nah staneshvaparyadhihan ||13||

Suratvardhanam shoknashnam svaritvanuna sushtu chumbitam |
itarragvismaranam nrunam vitar veer nasteadharamrutam ||14||

Atati yad bhavanheen kananam trutiryagayate tvampashyatam |
kutilkuntalam shreemukham ch te jad udeekshtam pakshamkrud drusham ||15||

Patisutanvayabhratbandhavan tivildhy teantyachyutagatah |
gatividastvodgeetmohitah kitav yoshita: kastyajenishi ||16||

Rahasi samvidam hruchyodayam prahsitannam premvikshanam |
brahudarah: shreeyo vikshya dham te muhuratispruha muhyate manah ||17||

Brajvanouksam vyaktirang te vrujinhantralayam vishvamangalam |
tyaj manak ch nastavspruhatmanam svajanhradrujam yannishudanam ||18||

yatte sujatcharanamburuham staneshu bheeta: shanae: priy dadheemahe karksheshu |
tenatvimtasee tad vyathate na kimsvit kurpadibhirbhramati dherbrvadayusham na ||19||

There are total 19 slokas that are called as Gopi Geet. These slokas are mentioned in 39th adhyay of rashpanchadhyai of 10th skandha of Shrimadbhagwat Mahapurana.

Comments